ask a question

विद्या पर संस्कृत निबंध


विद्या

1. विद्या शब्दस्य अर्थः ज्ञानम् । मानव जीवने विद्यायाः स्थाने अत्यन्तम् महत्व पूर्णम् अस्ति। ज्ञानोपार्जनस्य प्रक्रिया विद्या इत्युच्यते।

2. विद्यावन्तः जनाः विद्वांसः कथ्यन्ते । विद्या मानवं हिताय योजयति।

3. विद्या अर्थकरी, यशः सुखकरी  भोगकरी  सौभाग्यदायिनी चास्ति।

4. विदेशे गमने विद्या बन्धु समा  भवति । विद्या धियो जाड्यं हरति, वाचि सत्यं सिण्चति।

5. विद्यया जनान् विवेकं प्राप्नोति । विवेकं नाम सदसत्ज्ञानम् ।माया ग्रस्ताः मनुष्याः सत् सत् विचारं वक्तुम् न शक्नुवन्ति ।

6. सुभाषितेषु  एतद् पद्यम् अति प्रसिद्धाः -       
     ‘’विद्या  ददाति विनयं, विनयात् याति पात्रताम् ।
      पात्रत्वाद्  धनमाप्नोति, धनाद् धर्मः ततः सुखम् ।


7. विद्यावान् पुरुषः एव विनीतः भवति । विनयेन पुरुषः शान्तिम् आप्नोति । 
    यथा हि – ‘’तरवः फलागमने  नम्राः भवन्ति तथैव विद्याभरेण विद्वासः विनीताः भवन्तिः।‘’

8. विद्यया मनुष्यः स्व कर्तव्यम् जानाति । एव विद्ययैव मनुष्यो मनुष्यो अस्ति। 
    अन्यथा ‘’विद्या विहिनः मनुष्यः पशुः सद्दशः अस्ति।‘’

9. विद्या अस्मभ्यम् ज्ञानम् ददाति, ज्ञानेन बुद्धि निर्मला भवति । विद्या मनुष्येभ्यः चारित्र्यं ददाति ।

10. विद्यावन्तः जनाः पितृणाम्, आचार्याणाम्, गुरुजनानाम् च महान्तं आदरं कुर्वन्ति ।
      यद्यपि संसारे बहूनि वस्तूनि सन्ति परन्तु विद्यैव सर्वश्रेष्ठम् धनमस्ति । 
      अत एवोच्यते – ‘’विद्या धनम् सर्व धनम् प्रधानम्।‘’

11. विद्या मनुष्यं अज्ञानान्धकारात् मोचयति । छल, प्रपण्च, लिप्सा , गर्व, प्रमाद , विलासादि नाशकं ज्ञानं प्राप्नोति ।

12. विद्याबलेन रचनाः विविधानि आविष्कारान् कर्तुं समर्थाः भवन्ति । यस्य विद्या नास्ति सः नेत्रयुक्तो अपि अन्धः एव ।

13. विद्यैव कीर्तिं धनं च ददाति  । दुखेषु विपत्तिषु च रक्षां करोति ।विद्या वस्तुतः कल्पलता  एव विद्यते । उक्तं च –
      ‘’मातेव रक्षति  पितेव हिते नियुक्ते ।कान्तेव चाभिरम्यत्यपनीय खेदम् ।
     लक्ष्मी तनोति वितनोति च दिक्षु कीर्तिम् ।किं किं न साधयति कल्पलतेव विद्या ।‘’
  अपि च –‘’नक्षत्र भूषणं चन्द्रो ताराणां भूषणं गुणः।
               पृथिवी भूषणं राजा विद्या सर्वस्व भूषणं।


14.  अतः प्रमादं त्यक्त्वा विद्याध्ययने तत्पराः भवेमुर्यतः ।विद्या अस्माकं परोपकारिणी ।वयं सर्वे अपि विद्यां लब्ध्वा विनीतो भवेम् इति ईश्वरम् प्रार्थयामः।उक्तण्च-
     ‘’प्रथमे नार्जितम् विद्या, द्वितीये नार्जिते धनम् ।
      तृतीये नार्जितम् पुण्यम् , चतुर्थे किं कर्तिष्यति।‘’


Related Post 
परोपकारः पर संस्कृत निबंध
कृषि पर संस्कृत निबंध
बालदिवस:
शिक्षक पर संस्कृत निबंध
वृक्ष: पर संस्कृत निबंध 
time: 0.0129020214