ask a question

मम् परिचय


Ten lines on Mam Parichay Sanskrit Essay

१ - मम् नाम: क्षितिज: अस्ति।
२- अहम् दशमकक्षायाम् पठामि। 
३- अहम् प्रातः सूर्योदयस्य पूर्वम् उत्तिष्ठामि।
४-  तत्पश्चात् अहम् प्रातः उद्याने भ्रमणार्थं गच्छामि।
५- मह्यम् क्रीड़णम् अतीव रोचते।
६- मम् बहव: मित्रा: सन्ति।
७- अहम् तेषा‌म् सह  पठामि, क्रिडामि, वार्तालापम् च करोमि।
८- अहम् व्यायाम: अपि करोमि।
९- व्यायामेन शरीर: मन: च स्वस्थ: भवति।
१०- मम् जीवनलक्ष्यस्तु पठनान्तरम् शल्यचिकित्सायाम् क्षेत्रे कार्यम् कृत्वा जनानाम् सेवाम् करिष्यामि।
time: 0.0139639378