ask a question

संस्कृत भाषा



1. संस्कृत भाषा अस्माकं देशस्य प्राचीनतमा: भाषा अस्ति। 
2. संस्कृत भाषा दिव्यातिदिव्य अभूतपूर्व: अलौकिक भाषा अस्ति।
3. संस्कृत भाषाया: महत्वं अद्यापि अक्षुण्णं वर्तते।
4. सर्वे प्राचीन ग्रंथा: चत्वारिवेदाश्च सर्वे अपि प्रसिद्ध ग्रंथा: संस्कृतभाषायामेव सन्ति।
5. संस्कृत भाषा भारत राष्ट्रस्य एकताया: आधार: अस्ति।
6. संस्कृत भाषाया: स्वरूपं सहस्त्र वर्ष पूर्वम् अपि आसीत्।
7. लोककल्याणार्थं संस्कृते बहव: आदर्शा: प्रस्तुता: सन्ति।
8. संस्कृत भाषा वयम् शिक्षां ददाति ।
यथा - सर्वे भवन्तु सुखिन: , वसुधैव कुटुम्बकं, वाक्येन सर्वहितसुखाय प्रेरणां ददाति।
" भाषासु मुख्यां दिव्या गीर्वाण भारती" ।
time: 0.0175650120