ask a question

मम् कर्तव्य:


मम् कर्तव्य:
  1. सर्वप्रथम मम् कर्तव्य: इति विद्याध्ययनं करणीयम्।
  2. अहम् विद्यां प्राप्त्वा उत्तमम् भविष्यस्य निर्माणं करिष्यामि।
  3. प्रातः काले सूर्योदय पूर्वं उत्तिष्ठ सूर्य नमस्कारं करणीयम्।
  4. मातृपितृणाम् सेवां प्रति मम् कर्तव्यम् अस्ति।
  5. परिवारस्य उत्थानाय कार्यस्य करणं इति उचितं कर्तव्य: अस्ति।
  6. एक: उत्तम: नागरिकेन देशस्य सेवां प्रति मम् कर्तव्यम् अपि अस्ति।
  7. मम् कर्तव्य: अस्ति अहम् लोकस्य कल्याणाय निर्धनानाम् उत्थानाय च प्रयत्नं करिष्यामि।
  8. अहम् गुरुदेवस्य सान्निध्ये भारतीय संस्कृते मानव प्रेम्ण: च महतीं शिक्षां प्राप्नोत् इति मम् कर्तव्यम्।
  9. अहम् सत्यस्य शुद्थान्त: करणस्य च शिक्षां प्राप्नोत् इति मम् कर्तव्य: ।
  10. सदाचार: एव तपस्या सत्कर्म: एव धर्म: इति सर्वश्रेष्ठ कर्म: अस्ति।
time: 0.0142600536