ask a question

वृक्ष:


10 Sentences of Trees in Sanskrit 
वृक्ष पर संस्कृत निबंध 



१- वृक्षा: प्रकृत्या: प्रदत्त: अमूल्य: वरदानं भवति।
२- वृक्षेण वयम् ऊर्जा प्राप्नोति ।
३- वक्षेण वयम् अनेकानि फलानि प्राप्नोति ।
४- वृक्षाणां छायासु जना: विश्राम्यन्ति ।
५- वृक्षेण शुद्ध: सुवासित: समीर: प्रवहन्ति ।
६- वृक्षेषु नाना प्रकारानि पुष्पाणि फलानि च विकसन्ति।
वृक्षेषु पक्षिण: स्थित्वा तृणाणि स्वगृहं घोंसलां निर्मियते।
८- वृक्षा: वयम् स्वास्थ्य लाभं अपि कुर्वन्ति। 
९- प्रातः काले वृक्षेषु स्थिताणां पक्षिणां कलरवं अत्यन्तं आनन्दितं करोति।
१०- वृक्षा: प्रदूषणं वारयति शोभां वर्धयति च ।
time: 0.0123980045