ask a question

शिक्षक पर संस्कृत निबंध


गुरु ( शिक्षक) 

1. गुरु: शिष्येभ्य: साक्षात् परब्रह्मवत् भवति।
2. गुरु: शिष्यान् विद्या ददाति, कर्तव्या कर्तव्यं च बोधयति।
3. आचार्य: शिष्यं सदाचारस्य संयमस्य , त्यागस्य,तपसश्च शिक्षां ददाति।
4. गुरु: तु शिष्यं विद्यया शिक्षया कर्तव्योद बोधनेन च मानवं निर्माति ।
5. गुरु: भक्तया सेवया शुश्रुषया च तुष्यति ।
6. गुरु बिना विद्या प्राप्ति नैव भवति।
7. अतः विद्या प्राप्तयै गुरुभक्ते: महती आवश्यकता वर्तते ।
8. सर्वेषाम् शिष्यानां गुरुं पृति सविनयेन कृतज्ञतां पृकटयन्ति।
9. एकमेव अक्षरं यस्तु गुरु: शिष्यं पृबोधयेत् ।
10. अतः शिष्य: गुरुं पृति ऋणी भवति।
11. किन्तु पृथिव्यां तद् दृव्यं नास्ति,यद् दत्वा चानृणी भवेत्।
12. अतः शिष्य: गुरवे: सर्वदा मंगलकामना: करोति।
time: 0.0119290352