ask a question

कृषि पर संस्कृत निबंध


कृषिः

1. सर्वेषां जीवनं कृषिम् अवलम्बते।  
2. भारत देशः कृषि प्रधान देश:।
3. कृषिः अथवा कृषि कार्यं कष्टमेव।
4. भूमौ जीवनाय आवश्यकम् अन्नं कृषेः उत्पादनम्।
5. कृषिः महत् प्रयत्नम् अपेक्षते।
6. कृषेः सफलतायै अन्यानि साधनानि आवश्यकानि।
7. मुख्यत: जल व्यवस्था समीचीना भवितव्या।
8. भूमेः मृत्तिका अपि कृषि कार्ये सहायकी भवति।
9.  कृषीवलाः बहु कष्टं अनुभूय प्राणिनां कृते व्यवसायं कुर्वन्ति।
10. काले काले वर्षतु पर्जन्यः देशे देशे वर्धतु कृषिः।धन्या हि कृषिः धन्याः च कृषीवलाः।


Related Post 
विद्या पर संस्कृत निबंध
परोपकारः
बालदिवस:
शिक्षक पर संस्कृत निबंध
वृक्ष: पर संस्कृत निबंध 
time: 0.0141170025