ask a question

बालदिवस:


1. श्री जवाहर लाल नेहरू जन्मदिन: बालदिवसस्य रूपे मन्यते।

2. शिशव: जीवनमेव मानवजीवनस्य  प्रभातवेला आधारशिला च वर्तते ।

3. तेषां ह्रदय: अत्यंत सरल: निर्मल: च सन्ति।

4. तेषां सम्पूर्ण जीवनं परहितार्थं समर्पितं भवति।

5. यथा नद्य: परेषां पिपाशां शान्तयितुं अनवरतं प्रवहन्ति।

6. मेघा: जलं वर्षित्वा संसारं हरितं कुर्वन्ति।

7. प्रकृति : निरन्तरं परकल्याणरता वर्तते ।

8. प्रकृते: सदृशं शिशुरपि स्वशरीरंअपि परोपकारयैव मन्यते।

9.  शिशव: सर्वभूतेषु च आत्मवत् पश्यति ।

10. शिशव: राष्ट्रस्य निर्माणे सहायका: भवति।

11. ये राष्ट्रस्य भविष्यस्य आधार स्तंभ: अस्ति।

12. शिशव: एव राष्ट्रस्य अनुपमा निधि अस्ति।

13. अतः शिशवस्य शारीरिक चारित्रिकं च विकासं अत्यंतं अनिवार्यं ।

14. शिशव: जीवनमेव सम्पूर्णागामिजीवनस्य आधारशिला।

15. अतः तेषां सम्यक् रक्षणं पोषणं च कर्तव्यं ।

16.  शिशव: मनसा सद् विचारयन्ति, वचसा सद् वदन्ति, वपुषा च सद् आचरन्ति।

17. ये शिशव: साधव: पवित्र आत्मना: सन्ति ।

18.  बालकस्य कोमलं शरीरं अपरिपक्वं च मस्तिष्कं भवति ।

19. अत एव विद्यायशोबलसुखवृद्थये वयं सर्वे अपि जना: शिक्षका: मातृपितरं अपि सुचरितृनिर्माणे प्रयास: करणीय: ।

20. बालदिवस: बालकाय एक: विशेष: दिवस: अस्ति।
time: 0.0162858963