ask a question

महाकवि कालिदास


महाकवि कालिदास
 
1. महाकवि कालिदास कविकुल शिरोमणि अस्ति।
2. स: संस्कृत भाषाया: श्रेष्ठतम : कवि: अस्ति।
3. कालिदास: महाराज विक्रमादित्यस्य सभाकवि: अस्ति।
4. अनुमीयते यत्तस्य जन्मभूमि: उज्जयिनी आसीत्।
5. मेघदूते उज्जयिन्या: भव्यं वर्णनं विद्यते।
6. तेषां रचितं सप्त रचना विश्वप्रसिद्ध: अस्ति।
7. कालिदासेन त्रीणि नाटकानि मालविकाग्निमित्रं , विक्रमोर्वशीयं, अभिज्ञान शाकुन्तलं च ।
8. द्वे महाकाव्ये रघुवंशम् , कुमारसंभवम् च ।
9. द्वे गीतिकाव्ये मेघदूतं , ऋतुसंहारम् च रचितानि।
10. कालिदासस्य प्रकृति चित्रणं अतीव रम्यं अस्ति ।
11. चरित्र चित्रणे कालिदास: अतीव पटु : अस्ति ।
12. कालिदासस्य उपमा प्रयोग: अपूर्व: अंत: साधूच्यते -" उपमा कालिदासस्य।"
time: 0.0135657787