ask a question

शब्द रुप चलाना


शब्द रुप चलाना

संज्ञा शब्दों के रुप -  अकारान्त  पुल्लिंग  ‘राम' शब्दरुप
 
विभक्ति एकवचन  द्विवचन बहुवचन
प्रथमा रामः रामौ  रामाः
द्वितीया रामम् रामौ रामान्
तृतीया रामेण रामाभ्याम् रामैः
चतुर्थी रामाय रामाभ्याम् रामेभ्यः
पंचमी रामात् रामाभ्याम् रामेभ्यः
षष्ठी  रामस्य रामयोः रामाणाम्
सप्तमी रामे रामयोः  रामेषु
सम्बोधन हे राम हे रामौ हे रामाः
                                                                              
सभी अकारान्त पुल्लिंग शब्द इसी प्रकार चलेगें जिसके अन्त में ‘अ’ हो , वे सभी अकारान्त कहलाते है ।

अकारान्त  'फल' नपुंसक लिंग
 
विभक्ति एकवचन  द्विवचन बहुवचन
प्रथमा फलम्   फले फलानि
द्वितीया फलम् फले फलानि

अन्य सभी विभक्तियाँ पुल्लिंग की तरह ही चलेगी ।

अकारान्त  स्त्रीलिंग  ‘माला’  शब्द
 
विभक्ति एकवचन  द्विवचन बहुवचन
प्रथमा माला माले मालाः
द्वितीया मालाम् माले मालाः
तृतीया मालया मालाभ्याम् मालाभिः
चतुर्थी मालायै मालाभ्याम् मालाभ्यः
पंचमी मालायाः  मालाभ्याम्  मालाभ्यः
षष्ठी  मालायाः मालयोः मालानाम्
सप्तमी मालायाम् मालयोः मालासु
सम्बोधन हे माले हे माले  हे मालाः
                                                     
सभी अकारान्त स्त्रीलिंग शब्द इसी प्रकार चलेगें ।

तद्  सर्वनाम (पुल्लिंग)
 
विभक्ति एकवचन  द्विवचन बहुवचन
प्रथमा सः तौ ते
द्वितीया तम्  तौ  तान्
तृतीया तेन ताभ्याम्  तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पंचमी तस्मात् ताभ्याम्  तेभ्यः
षष्ठी  तस्य तयोः  तेषाम्
सप्तमी तस्मिन् तयोः  तेषु
                                                         
सर्वनाम शब्दों का सम्बोधन नही होता ।

तत् सर्वनाम (स्त्रीलिंग) 
 
विभक्ति एकवचन  द्विवचन बहुवचन
प्रथमा सा ते ताः
द्वितीया ताम् ते ताः
तृतीया तया ताभ्याम्  ताभिः 
चतुर्थी तस्यै  ताभ्याम्  ताभ्यः 
पंचमी तस्याः  ताभ्याम्  ताभ्यः 
षष्ठी  तस्याः  तयोः तासाम्
सप्तमी तस्याम् तयोः तासु 

तत् सर्वनाम (नपुंसक लिंग) 
 
विभक्ति एकवचन  द्विवचन बहुवचन
प्रथमा तत् ते तानि 
द्वितीया तत् ते तानि 
तृतीया तेन ताभ्याम्  तैः 
चतुर्थी तस्मै   ताभ्याम्  तेभ्यः 
पंचमी तस्मात् ताभ्याम्  तेभ्यः 
षष्ठी  तस्य  तयोः तेषाम्
सप्तमी तस्मिन् तयोः तेषु

Browse topics on Sanskrit Grammar

time: 0.0224518776