ask a question

अमरकोषः (Paryayvachi Shabd)


अमरकोषः 

असुरः - असुराः, दैत्याः, दैतेयाः, दनुजाः, इन्द्रारयः, दानवाः | 
आभरणं - आभरणं, परिष्कारः, विभूषणं |
इन्द्रः - मरुत्वान्, मघवा, बिडौजाः, पाकशासनः |
केशवः - दामोदरः, ह्र्षिकेशः, माधवः, स्वभूः |
खगः - खगः, विहगः, विहायः |
गणेशः  - विनायकः, विघ्नराजः, द्वैमातुरः, गणाधिपः |
गृहम् - गेहम्, उदवसितम्, वेश्म, निकेतनम् |
जलम् - उदकम्, जीवनम्, तोयम्, पानीयम्, सलिलम्, जलम् 
देवः - अमराः, निर्जराः, देवाः, त्रिदशाः, विबुधाः, सुराः | 
धनम् - द्रव्यम्, वित्तम्, स्थापतेयम्, रिक्थम्, ऋक्थम्, धनम्, वसुः |
नदी -  तटिनी, ह्रादिनी, धुनि, शैवलिनी |
पवनः - समीरः, मारुतः, मरुत्, जगत्प्राणः, समीरणः |
पत्रम् - पत्रम्, पलाशम्, छदनम्, दलम्, पर्णम्, छदः |
पुष्पम् - सुमनाः, प्रसूनम्, कुसुमम्, सुमम् |
पर्वतः - महीध्रः, शिखरी, क्ष्माभुत्, अहार्यधरः, पर्वतः |
पितरौ - अम्बा, जननी, माता, तातः, जनकः, पिता | 
मनः - चित्तम्, चेतः, ह्रदयम्, स्वान्तम्, ह्र्द्, मानसम्, मनः |
मार्जारः - ओतुः, बिडालः, वृषदन्शकः, आखुभुक् |
मुखम् - वक्त्रम्, आस्यम्, वदनम्, तुण्डम्, आननम्, लपनम्, मुखम् |     
मित्रम् - वयस्यः, स्निग्धः, सवयाः, मित्रम्, सखा, सुह्रत् |  
रात्रिः - निशा, निशीथिनि, त्रियामा, क्षणदा, क्षपा |
वनम् - अटवी, अरण्यम्, विपिनम्, गहनम्, काननम्, वनम् |
वृक्षः - महिरुहः, शाखी, विटपी, पादपः, तरुः |
विद्वान् - धीरः, मनीषी, ज्ञः, प्राज्ञः, पण्डितः, कविः |
शीघ्रम् - सत्वरम्, चपलम्, तूर्णम्, अविलम्बितम्, आशु |
सूर्यः - भानुः, तपनः, सविता, रविः |
सरस्वती - ब्राही, भारती, भाषा, गीः, वाक्, वाणी |
सागरः -  उदन्वान्, उदधिः, सिन्धुः, सरस्वान्, सागरः, अर्णवः |
हेम - स्वर्णम्, सुवर्णम्, कनकम्, हिरण्यम्, हेम, हाटकम् |

Browse more topics below on Sanskrit Grammar

time: 0.0253119469