ask a question

Sanskrit Counting 1 to 100


संस्कृत अंकों में /
English
संख्यावाचकशब्दाः /
Pronunciation 
 १ (1) एकः (ekh)
 २ (2) द्वौ (dvau)
 ३ (3) त्रयः (tryh)
 ४ (4) चत्वारः (chtvarh)
 ५ (5) पञ्च (pnch)  
 ६ (6) षट् (sht)
 ७ (7) सप्त (spt)
 ८ (8) अष्ट/अष्टौ (asht/ashtau)
 ९ (9) नव (nv)
 १० (10) दश (dsh)
 ११ (11) एकादश (ekadsh)  
 १२ (12) द्वादश (dvadsh)
 १३ (13) त्रयोदश (tryodsh)
 १४ (14) चतुर्दश (chturdsh)
 १५ (15) पञ्चदश (pnchdsh)
 १६ (16) षोडश (shodsh)
 १७ (17) सप्तदश  (sptdsh)
 १८ (18) अष्टादश (ashtadsh)
 १९ (19) नवदश/ एकोनविंशतिः/ऊनविंशतिः 
(nvdsh/ekonvimshtih /unvimshtih)
२० (20) विंशतिः (vimshtih)
२१ (21) एकविंशतिः (ekvimshatih)
२२ (22) द्वाविंशतिः (dvavimshatih)
२३ (23) त्रयोविंशतिः (tryovimshatih) 
२४ (24) चतुर्विंशतिः (chturvimshtih)
२५ (25) पञ्चविंशतिः (pnchvimshatih)  
२६ (26) षड्विंशतिः (shdvimshatih)   
२७ (27) सप्तविंशतिः (sptvimshatih)  
२८ (28) अष्टाविंशतिः (ashtavimshatih)
२९ (29) नवविंशतिः/ एकोनत्रिंशत् 
(nvvimshatih/ ekontrimsht)
३० (30) त्रिंशत्  (trimsht)
३१ (31) एकत्रिंशत् (ektrimsht)
३२ (32) द्वात्रिंशत् (dvatrimsht)
३३ (33) त्रयस्त्रिंशत् (trayastrimshat)
३४ (34) चतुस्त्रिंशत् (chatustrimshat)
३५ (35) पञ्चत्रिंशत् (pnchtrimsht)  
३६ (36) षट्त्रिंशत् (shattrimsht)
३७ (37) सप्तत्रिंशत् (spattrimsht)
३८ (38) अष्टात्रिंशत् (ashtatrimsht)
३९ (39) नवत्रिंशत् /एकोनचत्वारिंशत् 
(navtrimsht/ ekonchtvarimshat)
४० (40) चत्वारिंशत् (chtvarimshat)
४१ (41) एकचत्वारिंशत्
(ekchtvarimshat)
४२ (42) द्विचत्वारिंशत्
(dvichtvarimshat)
४३ (43) त्रयश्चत्वारिंशत् 
(tryshchtvarimshat)
४४ (44) चतुश्चत्वारिंशत् 
(chatushchatvarimshat)
४५ (45) पञ्चचत्वारिंशत् (pnchchatvarimshat)  
४६ (46) षट्चत्वारिंशत् 
(shatchatvarimshat)
४७ (47) सप्तचत्वारिंशत् (sptchatvarimshat)
४८ (48) अष्टचत्वारिंशत्/अष्टाचत्वारिंशत् (ashtchatvarimshat
/ashtachatvarimshat)
४९ (49) नवचत्वारिंशत् /एकोनपञ्चाशत्  
(nvchatvarimshat/ ekonpnchashat)
५० (50) पञ्चाशत् (pnchashat)
५१ (51) एकपञ्चाशत् (ekpnchashat)
५२ (52) द्विपञ्चाशत्/ द्वापञ्चाशत् (dvipnchashat/ dvapnchashat) 
५३ (53) त्रयःपञ्चाशत्/त्रिपञ्चाशत् 
(tryhpnchashat/
tripnchasaht)
५४ (54) चतुःपञ्चाशत्  (chatuhpnchashat)
५५ (55) पञ्चपञ्चाशत् (pnchpnchashat)  
५६ (56) षट्पञ्चाशत् (shtpnchashat)
५७ (57) सप्तपञ्चाशत् (sptpnchashat)
५८ (58) अष्टपञ्चाशत्/अष्टापञ्चाशत् (ashtpnchashat/
ashtapnchashat)
५९ (59) नवपञ्चाशत्/ एकोनषष्टिः    (nvpnchashat/ekonshashtih)
६० (60) षष्टिः (shashtih)
६१ (61) एकषष्टिः (ekshashtih)
६२ (62) द्विषष्टिः/ द्वाषष्टिः (dvishashtih/ dvashashtih)
६३ (63) त्रिषष्टिः (trishashtih) 
६४ (64) चतुःषष्टिः (chatuhshashtih)
६५ (65) पञ्चषष्टिः (pnchshashtih)  
६६ (66) षट्षष्टिः (shtshashtih)
६७ (67) सप्तषष्टिः (sptshashtih)
६८ (68) अष्टषष्टिः/अष्टाषष्टिः  
(ashtshashtih/
ashtashashtih)
६९ (69) नवषष्टिः/ एकोनसप्ततिः
(nvshashtih/ ekonspttih)
७० (70) सप्ततिः (spttih)
७१ (71) एकसप्ततिः (ekspttih)
७२ (72) द्विसप्ततिः/ द्वासप्ततिः
(dvispttih/ dvaspttih)
७३ (73) त्रिसप्ततिः (trispttih) 
७४ (74) चतुःसप्ततिः (chatuhspttih)
७५ (75) पञ्चसप्ततिः (pnchspttih)  
७६ (76) षट्सप्ततिः (shtspttih)
७७ (77) सप्तसप्ततिः (sptspttih)
७८ (78) अष्टसप्ततिः/अष्टासप्ततिः  
(ashtspttih/ashtaspttih)
७९ (79) नवसप्ततिः/ एकोनाशीतिः
(nvspttih/ ekonashitih)
८० (80) अशीतिः (ashitih)
८१ (81) एकाशीतिः (ekashitih)
८२ (82) द्वशीतिः (dvishitih)
८३ (83) त्र्यशितिः (tryshitih) 
८४ (84) चतुरशीतिः (chturshitih) 
८५ (85) पञ्चाशीतिः (pnchashitih)  
८६ (86) षडशीतिः (shdshitih)
८७ (87) सप्ताशीतिः (sptashitih)
८८ (88) अष्टाशीतिः (ashtashtih)
८९ (89) नवाशीतिः/ एकोननवतिः 
(nvashtih/ ekonnvatih)
९० (90) नवतिः (nvatih)
९१ (91) एकनवतिः (eknvatih)
९२ (92) द्विनवतिः/ द्वानवतिः (dvinvatih/ dvanvatih)
९३ (93) त्रिनवतिः/ त्रयोनवतिः 
trinvtih/ tryonvatih) 
९४ (94) चतुर्नवतिः (chturnvatih) 
९५ (95) पञ्चनवतिः (pnchnvatih)  
९६ (96) षण्णवतिः (shannvatih)
९७ (97) सप्तनवतिः (sptnvatih)
९८ (98) अष्टनवतिः/अष्टानवतिः  
(ashtnvatih/ashtanvatih)
९९ (99) नवनवतिः/ एकोनशतम्   
(nvnvatih/ ekonshtm)
१०० (100) शतम् (shtm)

Browse more topics below on Sanskrit Grammar

time: 0.0197131634